A 468-38 Kanyādānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/38
Title: Kanyādānavidhi
Dimensions: 27.5 x 11 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/671
Remarks:


Reel No. A 468-38 Inventory No. 30094

Title Kanyādānavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Reference SSP, p. 15b, no. 753

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 11.0 cm

Folios 17

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/671

Manuscript Features

Excerpts

«Begining:»

jirajurasānaṃ kaṃnyā julasāṃ mūladvālasa laṃso yāvadu kāya || ||

❖ tato yā[[mā]]trā āmantraṇaṃ kuryāt || || nosiye || svasureṇa sūryārgha dhṛtvā || adyādi (!) || vākya || asmatputrī kanyādāṇayā mātā āmantraṇa pūjā nimityarthaṃ kartuṃ śrīsūryāya arghaṃ namaḥ || || oṃ ākṛṣṇēna rajasā vartamāno niveśayan mṛtaṃ martyañ ca || hiraṇya yena savitā rathenā dovo yāti bhuvanāni paśyaṃn || || (fol. 1v1–6)

End

|| || jāmātā pathet (!) || oṃ kodāt kasmā || || dakṣīṇā || etat kanyādānapratiṣṭḥārthaṃ yathāparimitasuvarṇam agnidaivata[ṃ] dakṣiṇā tubhyam ahaṃ saṃpradade || || jāmātreṇa svasurābhiṣekaṃ(!) || brāhmaṇapūjā || thava pakṣaju ko || (fol. 17v4–6)

Colophon

thvate svasurayā kanyādānavidhiḥ || (fol. 17v6)

Microfilm Details

Reel No. A 468/38

Date of Filming 25-12-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 25-05-2009

Bibliography